SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11108 A DESCRIPTIVE CATALOGUE OF Beginning : तस्यां प्रमाणं प्रथमे प्रातिशाख्यप्रपाठके / रेफादेशेऽपि शब्दाच्च नयामत्यार्षशब्दतः // त्रिक्रमेप्यष्टधा सन्धि द्वावाद्यन्तयोरपि / आर्षसंज्ञास्त एवात्र सन्धयोऽन्ये त्वनार्षकाः / / भाकारान्तमुदात्तान्तमाङ्परं यत्र दृश्यते / त्रिक्रमं तं विजानीयान्मोषण ऊषुणस्तथा / अन्यत्र पञ्चधा सन्धिस्तत्राद्यन्तौ तथार्षको / End: ____भत्रापि नानाविधसद्भावेऽपि कृते आरोपसवर्णदीर्घयोः प्रसक्ती पूर्वसूत्रप्राबल्येन सवर्णदीर्घ कृते आकारश्रुतौ प्राप्तायामश्वाजनिप्रचेतस इत्यत्र विलोमकाले प्रचेतसावाजनिति लोप एव / पदान्तौ च नौ यत्र यवहेषु परेषु च / हित्वं नैवाधिगच्छतां य . . . परौ विना // ___D. No. 17489 Pages, 86. Lines, 8 on a page. Gruntha. Injured. Extent, 1,272, granthas. कर्मप्रकाशिका by पञ्चाक्षरगुरुनाथ / KARMAPRAKASIKA by Pancaksaragurunatha. Begins on fol. la of the MS. described under D. No. 7233. Incomplete. Contains Nityakarmapariccheda only, complete. Same work as that described under R. No. 3366 wherein. Soo for the end. Beginning: वन्दे विनायकं देवं वामदेवं शिवं गुहम् / वाणीमपि महाविष्णुं वाञ्छितार्थप्रदायिनम् // नित्यं नैमित्तिकं कर्म नानामार्गविभेदतः / व्यामोहकमशेषाणां द्विजानां विदुषामपि // तेन बोधायनादीनां मार्ग ज्ञात्वा समासतः / कर्मप्रकाशिकां नित्यनैमित्तिकविबोधिनीम् / बालानामपि बोधाय वक्ष्ये पश्चाक्षरो गुरुः / / For Private and Personal Use Only
SR No.020246
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 31
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages246
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy