SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11106 A DESCRIPTIVE CATALOGUE OF Beginning: यज्ज्ञात्वा मुक्तिमाप्नोति यज्ज्ञानं शास्त्रमूलकम ये वैदिकाचारविचारदक्षा ये शास्त्रमूलाकलनाप्रवीणाः / येषां प्रमाणं शरणं बुधेभ्यः स्तेभ्यः प्रमाणाञ्जलिरध बद्धः / "असपिण्डा च या मातुरसपिण्डां यवीयसीम" / इत्यादिना मनुविधिभिः सपिण्डाविवाहो निषिध्यते / तत्रेदं विचार्यते / कश्चिदेवमित्रो वैश्वा. मित्रः कूटस्थः। तस्य पुज्यो लक्ष्मीपार्वत्यौ। तयोः पार्वत्याः सर्वज्ञाख्यः काश्यपः। तस्य पुत्री पूर्णवती। तस्याः पुत्रः साधुत्तो भरद्वाजः / भयमेकः पक्षः। End : ननु कूटस्थगणनायामित्यादि किमर्थं कल्पितमिति चेत्-कैश्चिदान्धैः वाचारस्य शास्त्रीयत्वप्रदर्शनेन द्रविडास्प्रितारणार्थममात्रादिष्वपि देशभाषानुसारेण मात्रादिपदानि प्रयुज्य व्याघ्रस्य पदविन्यासादिभिवी मस्कुणापगेत्यादिवत् कल्पितेति प्रतिभाति : मूर्वाः स्वैरं प्रवर्तन्तां शास्त्रोन्मूलं कुयुक्तिभिः / शास्त्रमेवानुधावामः प्रमाणशरणा वयम् / / D. No. 17487 Pages. 6. Lineg, 5 on a page. Telugu. Injured. Extent, 47 granthas. प्रारनियमवचनानि / SRADDHANIYAMAVACANANI. Begins on fol. 22a of the MS. described under D. No. 5761. Complete. Similar to the work described under D. No. 3084. For Private and Personal Use Only
SR No.020246
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 31
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages246
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy