SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIIE SANSKRIT MANUSCRIPTS 10976 लन्धराज्याः कृताथाश्च सकृष्णाः पाण्डुनन्दनाः / सुखमावसन्तस्तत्र स्वराज्ये जितशत्रवः (1) // एतस्मिन्नन्तरे तेषु कौन्तेयेषु (त) परसु / कदाचिदर्जुनः कृष्णं स्तोत्रं कर्तुं समुद्यतः / ' इत्येवम नेनोक्तः प्रहसन्वाकयमब्रवीत् / आविर्भावान्मदीयांश्च कुत्र द्रक्ष्यासि फाल्गुन :! तथापि कृपया तुभ्यं वक्ष्यामि भरतर्षभ / वैकुण्ठे पद्महस्तायै दर्शितं भीमदर्शनम् / नरसिद्मावतारं च शत्रुपक्षविनाशकम् / पुनर्लक्ष्मीनियोगाच्च विधातृतपसा भुवि / कदम्बस्याश्रमे रम्ये अवतारं कृतं मया / इत्युक्तस्तेन कृष्णेन फल्गुनः प्रत्युवाच तम् / / अद्य सवितुमिच्छामि नरकेसरिणं भुवि / इत्युक्ता भ्रातृभिः सार्धं प्रतस्थे पाण्डुनन्दनः / दामोदरं पुरस्कृत्य कदम्बाश्रममाययौ / नरपञ्चाननं दृष्ट्वा प्रणम्य विधिवत्प्रभुम् // नरसिमनरवाग्रेण विदारितारपूदरम् / वामदक्षिणपार्श्वस्थतार्श्वप्रहादसेवितम् // पद्मतीर्थं ब्रह्मतीर्थमृषिातीर्थं ततः परम् / पश्चात्प्रह्लादार्थ च तीर्थमानन्दमेव च // नारसिझ ततः पश्चात्संसारदुरितापहम् / यादवं पाण्डवं चेति ह्यष्टतीर्थानि भारत || अत्र त्वमपिं लक्ष्मीश नरसिमस्य सन्निधौ / सान्निध्यं च सुहृत्स्नेहात्कर्तव्यं कमलालय / अर्चारूपिणमानन्दजनकं जगतां सदा / कृष्णं संस्थाप्य विधिवत्कृतकृत्योऽभवत्ततः // For Private and Personal Use Only
SR No.020246
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 31
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages246
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy