SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF श्रीगुरुभ्यो नमः ॥ अथ सिद्धनागार्जुनो(नीयं) लिख्यते ॥ अन्तरायतिमिरौधशान्तये शान्तये (पा)वनमचिन्त्यवैभवम् । तनरं वपुषि कुञ्जरं मुखे अद्रिजे( जा )विमलतुष्टि(न्दि)लं महः ।। End : पूर्वफल्गुननक्षत्रे ग्राह्यं दाडिमबन्धकम् । करे बद्धा भवेदश्यो यदि राजा पुरन्दरः ॥ श्रीरामाय नमः ॥ सिद्धनागार्जुनं (नीयं ) समाप्तम् ॥ श्रीविश्वनाथाय नमः॥ याशं पुस्तकं दृष्ट्वा तादृशं लिखितं मया। अबद्धं वा सुबद्धं वा मम दोषो न विद्यते ॥ परियधावि (परिधावि)नामसंवत्सरे माघशुद्धद्वादशीभौमवासरे इदं सिद्धनागार्जुनपुस्तकं लिखितम् ॥ Colophon: इति सिद्धनागार्जुनविरचिते कक्षपुटे सर्वसमह(हो) नामे(म) विशतिपटला ॥ Subject; षट्कर्मप्रयोगाही मन्त्राः। तत्तत्कर्मोचिततन्त्राणि । पशुपक्षिमनुष्यगतिमस्तितम्भनादिप्रयोगविधयः। अनशस्त्रस्तम्भनखण्डनादिविधयः। अग्न्यादिदिव्यस्तम्भनविधयः । विद्युत्स्तम्भनविधिः । नानारोगोत्पादनविधयः। प्रथास्त्रलाभविधिः । नानाकौतुकदर्शनविधयः । अरश्यकरणाद्यञ्जनविधयः । पादुकाघुटिकाखेचरादिसिद्धिक्रमाः । प्रियमाणजीवनोत्पादनविधिः । मृतसञ्चीविनीमम्बप्रयोगादयः । पन्दाकप्रयोगाश्च सम्यक् प्रतिपादिताः ।। For Private and Personal Use Only
SR No.020245
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 20
Original Sutra AuthorN/A
AuthorK S Subhramanya Shastry
PublisherT M S S M Library Tanjore
Publication Year1952
Total Pages947
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy