SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF End: शङ्करचामरेन्द्रश्च विश्वेश्वर इति त्रयः । पुनन्तु मामकी बुद्धिमाचार्याः कृपया मुदा ॥ अमरेन्द्र इति (यतिः) शिष्यो गीर्वाणेन्द्रस्य योगिनः । तस्य विश्वेश्वरश्शिष्यो गीर्वाणेन्द्रोऽहमस्य तु ॥ शिष्यः प्रपञ्चसारस्य व्यदधां सारसङ्ग्रहम् । येनं (एनं) दृष्ट्वाऽखिलास्सन्तस्सन्तुष्टास्सन्तु सन्ततम् ।। साध्वसाधुविवेकेन लिखितं वापि यन्मया। तदपि प्रियशिष्यत्वात्स्वामी वीक्ष्याभिनन्दतु ॥ करकृतमपराधं क्षन्तुमर्हन्ति सन्तः ॥ हरिः ॐ ॥ शुभमस्तु । श्रीसाम्बसदाशिवो रक्षतु ।। __ श्रीगुरुभ्यो नमः ॥ श्रीशुभमस्तु ॥ यश्शिवो नामरूपाभ्यां या देवी सर्वमङ्गळा । तयोस्संस्मरणात्पुंसां सर्वतो जयमङ्गळम् ।। Colophon: इति गीर्व प्रविरचिते प्रपञ्चसारसारसंग्रह द्वात्रिंशः पटलः ।। Subject : १. एकाक्षरादिपञ्चदशगणेशमन्त्राः, तेषां यन्त्राणि प्रयोगाश्च । २. सूर्याष्टाक्षरमन्त्रः, प्रयोजनतिलकाख्योऽन्यो मन्त्रः, तयोर्यन्त्रे प्रयोगाश्च ॥ ३. एकाक्षरदेवीमन्त्रः, श्रीविद्यापञ्चदशीमन्त्रभेदाः, अन्नपूर्णाबालालक्ष्मीसरस्वत्यादिखीदेवतामन्त्राः पञ्चाशतोऽधिकाः, तेषां न्यासा: यन्त्राणि प्रयोगाश्च ॥ ४. शिवपञ्चाक्षरमन्त्रा, नीलकण्ठदक्षिणामूादिशैक्मम्बा, द्वात्रि शतोऽधिकाः, तेषां यन्त्राणि प्रयोगाश्च ।। For Private and Personal Use Only
SR No.020245
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 20
Original Sutra AuthorN/A
AuthorK S Subhramanya Shastry
PublisherT M S S M Library Tanjore
Publication Year1952
Total Pages947
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy