SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5946 A DEKORIPTIVB OATALOGUS ON नुक्तिः ॥ तस्य भगवद्वाचकत्वशक्तियोगात्तदविवक्षायामपि माङ्गलिकत्वमकारस्य । End: अनन्तरसूत्रशङ्कायामवतारयति ॥ अनावृतिः भन्दादनावृतिः शन्दात् ॥ भगवता मुक्तस्यापरित्याज्योपपादकतया तस्य ब्रह्मानुभवजिहा........मापकतया मानसिद्धत्वे दृष्टान्ततया वा हेयप्रत्यनीकात्वा...णोक्तिः। तदवगाहमानैः स्वपक्षस्थापनपरपक्षप्रतिक्षेपौ सुकरावित्ये तदभिप्रायेणेति सर्व समञ्जसमित्युक्तम् । Colophon: इति श्रीहरितकुलतिलकवाग्विजयसूनुना श्रीरङ्गराजविव्याज्ञाल. ब्धवेदव्यासापरनामधेयेन श्रीमद्वरदराजाचार्यपादसेवासमागतभगवद्रामानुजविरचितशारीरकमीमांसाभाष्यहृदयेन श्रीसुदर्शनसूरिणा विलिखितायां श्रुतप्रदीपिकायां चतुर्थस्याध्यायस्य चतुर्थः पादः । इति समाप्तोऽण्यायः । समाप्तमिदं शास्त्रम् । शिबदोरै वेङ्कटाचार्यग्रन्थम् । हरिः ॐ ॥ Subject: Särirakailmāmsābhāļyavyäkhyå otherwise known as Srutapradipikā, & commentary on Sribbállya of Ramanuja. For Private and Personal Use Only
SR No.020241
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 16
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy