SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BANSKRIT MANUBORTTA 6469 Author--Sarvajñanārāyana. Complete. thas-3300. Not Printed. Beginning: श्री गणेशाय नमः। विश्वं पायावपुरविरताश्लेषजन्यप्रमोद प्राप्तप्रीत्याधरितवपुषाप्यर्धनारीनरं तत् । यस्मिन्नित्यं मलयजरजोभस्मयुक्ता भुजंगै. राकल्पानां विधिषु शिवयोः अस्ति सीमाविवादः ॥ श्रीनारायणसर्वज्ञव्याख्यानविशदीकृताः । द्वैपायनगिरः सन्तु सतामतिमनोरमा । इह आश्वमेधिके पर्वणि.... । End: तेन मम दोषो न स्यादित्यर्थः ।। Colophon: इत्थमप्यर्थदुर्बोधपदवाक्यार्थबोधकः । भारतार्थप्रकाशोयमाश्वमेधिकपर्वणः ।। इति सर्वज्ञनारायणकृतौ भारतार्थप्रकाशे आश्वमेधिके पर्वप्रकाशः समाप्तिमगमत् । Subject: Bhäratavyākhyā--Arthaprakāśikā, a commentary on Bhärata by Sarvajña pārāyaṇa. Remarks:-The Ms. is in good condition. 810 For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy