SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 0458 A DKORINTIVS CATALOGU2 or ॥ महाभारतव्याख्या-रत्नावली ।। (भीष्मपर्व-द्रोणपर्व) 8634. MAHĀBHĀRATAVYĀKHYA-RATNĀVALĪ. (BHĪSMAPARVA & DRONAPARVA) Burnell's Catalogne No. 119.3. Page 184. Left column. Substance-Palm leat. Size-161x3 inches. Leaves(16-48). Lines-6 or 7 to a Page Script-Grantha. No. of Granthas-1000. Aathor-Anandapurnamuni. Com plete. Not printed. Beginning: अजाननिर्वागपि यत्प्रसादा. दाजानगीर्वाणमिरामपीटे। अजाजगद्व्याप्तितमामनन्ता मुपास्महे कामपि वागधीशाम् ॥ उद्योगान्ते कुरुक्षेत्रे कुरुपाण्डवसैन्यानि समवेतानीत्युकं तद्विस्तारभुत्सया च जनमेजय उवाच "कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः" इति । "एकेन बलिना सासर्वास्त्रेषु कृतमः" इति । End : प्रतीपयन्तं प्रतिपनयनं कुम्भयोनेोणस्य आहरत गृहीत । त्वाष्टुं त्वष्टदेवत्यं आमुरं अवित्रसन भीतिमवन् शरवंशाभ्यां शरमाणाभ्या)उदीर्यमाणं वध्यमानं कान्दिशीको भयदुत इति याद(ब)पावकिस्सुब्रह्मण्यः कृताः For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy