SearchBrowseAboutContactDonate
Page Preview
Page 845
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7216 A DEBORIPTIVE CATALOGUB OF उद्धृत्याध्यायसंदोहानालिखत्ससता दे । सुयुक्तलोककैरष्टाचत्वारिंशत्सहस्रक । परिच्छेदेचतुर्मिश्च श्रोतचित्तविकासदैः॥ सहस्त्रैः पश्चदशभिरुपेतः प्रथमोत्र तु । द्वितीयस्तु तथैवेह श्लोकैरमृतसंनिमः ॥ तृतीयोऽष्ट सहनैस्तु चतुर्थो दशसंख्यकैः । प्रथमस्तु परिच्छेदः प्रोक्तः शिवकथांबुधिः ॥ भक्तलीलानिधिश्चेति परिच्छेदो द्वितीयकः । भक्तपूजारहस्याख्यः परिच्छेदस्तृतीयका ।। कैवल्यसाधनश्रेणी चतुर्थः परिकीर्तितः । श्री शंकरविलासेऽस्मिन् परिच्छेदस्तथादिमः ॥ प्रोच्य लोकरक्षार्थ श्रीमच्छिवकथाम्बुभिः । स ब्रह्मोचरखण्डोक्तं पुराणश्रवणं नृणाम् ।। End तपसा तोषयित्वैनं शिवं सर्वारिमर्दनम् । बलं प्राप्य वरं सर्वशत्रुसंहारकक्षमम् ॥ दिशश्च जित्वा सकला राजसूयं महाक्रतुम् । चकुर्विविधसंभारैश्चत्वारोऽपि महाबलाः । पित्वाक्यमलंध्यैव नित्यं तिष्ठन्ति पण्डिताः । कीलकोऽपि तदा तेषां पिता गोकर्णमाययौ ।। For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy