SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7201 A DESCRIPTIVE CATALOGUE OF ॥ भक्तविलासकथानुक्रमाणका ॥ 10625. BHAKTAVILĀSAKATHĀNUKRAMANIKĀ. Burnell's Catalogue No. 1728. Substance-Paper. Size-13/xbf inches. Sheets-4. Lines-11 to a Page. Script-Devanagari. No. of Granthas-125. Author-? Complete. Not printed. Beginning: श्री गणाधिपतये नमः ॥ केल्यां शक्तिनियुक्तशंकरसमाहूतस्तदादर्शनः प्रोद्भतः प्रतिबिंब एव सदृशो देवेन यः सुन्दरम् । मुह्यन् श्रीपरिचारिकोपरि गतः शापाद्भुवं कन्यका विप्रात्तां परमां च शंकरवशार्द्रजंस्तुवंस्तं बभौ ॥१॥ वेश्यासक्त इतीव शंकितमना जाया यदा नास्पृश च्छप्त्वामुं शिवकिंकरं कलचदं श्री नीलकण्ठाभिधम् । असिन् पानवरं निधाय च रहस्यंतर्हिते त्वं स्पृश खस्त्रीमित्यवरुध्य मज्जति जले योऽभूच्छिवः सोऽवतु ॥ End: छत्रार्पणप्रामवतो हरस्य लूतापि भूयोऽजनि लोहिताक्षः। . श्री पुण्डरीकादिपुरेषु गत्वा श्रीकर्म कृत्वा शिवतामयासीत् ।। गुरुप्रसादेन विवप्रसादमवाप्य गीताकरभक्तवर्यः । For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy