SearchBrowseAboutContactDonate
Page Preview
Page 823
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7194 ● DESORIPTIVE OATALOGUE ON ॥तिरुक्कडयूरक्षेत्रमाहात्म्यम् ॥ 10614. TIRUKKADAYŪRKSETRAMĀRĀTMYAM. Burnell's Catalogue No. 11816 a. Page 192. Right column. Substance-Palm leaf. Size--18x1 inches Leaves-12. Lines---5 or 6 to a Page. Script-Granthu. No. of Gran. thas----275. Author-? Incomplete Not printed. Beginning: ऋषयः। सत्रान्ते वयमासीना: कथाश्रवणकौतुकाः । रोमहर्षणनाना च भवता............. । .........मार्कण्डेयस्य धीमतः। चरितं सर्व पापघ्नं सर्वाभीष्टफलप्रदम् । सुधया पूरितं कुंभ द्रढीभूतं च तत्र वै । ..... स्यापि तत्वाल्लिंपाकृतिरभूत्सुधा॥ आपातालान्तपर्यन्तढीभूत्वा स्थितं च तत् । चालयामास तत्कुंभममृतग्रहणेच्छया ।। न शशाक तदा विष्णुः सर्वसत्वसमन्वितः । पश्यनाथर्यतो देवान् दर्शयामास तत्घटम् ॥ नत्वा च परया भक्त्या विल्वाल्या...श्व मध्यमे । हर्तब्यमन्यथा कर्तुं न शक्यामीदमुत्तमम् ।। For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy