SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8889 8890 8392 www.kobatirth.org SANSKRIT KANUNORPTI After the colophon is seen:(भारत) अथ द्रोणपर्वणि वृत्तान्ताः ॥ आदौ द्रोणस्याभिषेकः संसप्तकवधस्ततः । अभिमन्योर्वधो जिष्णोः प्रतिज्ञा सैंधवं प्रति ॥ व्यूहस्य रचना तत्र प्रवेशस्म्रव्यसाचिनः । सात्यकेर्युद्धशौण्डस्थ प्रवेशो मारुतेस्तथा ॥ जयद्रथस्म च वधः पार्थेन बहुविस्तरः | रात्रियुद्धं च तत्रापि राक्षसालंबुषक्षयः ॥ घटोत्कटस्य च बधो मत्स्यपाञ्चालयोरपि । आचार्यस्य च विप्रस्य द्रोणस्य निधनं तथा ॥ द्रोणर्नारायणास्त्रस्य मोक्षणं तत्प्रतिक्रिया | अमेयास्त्रस्य विन्यासः तत्प्रतीघात एव च ॥ वेदव्यासेन पार्थाय कथितं शतरुद्रियम् । अस्मिन् पर्वणि संख्यानं कथितं तस्वबुद्धिना || अवाध्यायशतं प्रोक्तं अध्यायास्सप्ततिस्तथा । नवलोकसहस्राणि तथा नवशतानि च ॥ Acharya Shri Kailassagarsuri Gyanmandir श्लोका नव तथाशीतिः संख्यातास्तत्वदर्शिना । संवत् १६१७ or A. D. 1660 After the colophon is given आदौ द्रोणस्याभिषेकः संसप्तकवधस्ततः । # बेदव्यासेन पार्थाय कथितं शतरुद्रियम् ॥ For Private and Personal Use Only €449
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy