SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BANSKRIT MANUSCRIPTS 1119 मणिमुक्कानदी नाम पातालतलवाहिनी ॥ तस्यामेव महानासीदेवखात इदो वरः । सेयं तम्जापुरी नाम प्रसिद्धा सर्वदिक्ष्वपि । विष्णुना कल्पिता नाम तत्कारणमिहोच्यते ॥ ममाश्रमे पुष्करिणी मणिमुक्तानदीभवा । तस्यां निक्षिप्तममृतं यदि लोकोपकारकम् ।। End: अयोध्याख्यापुरी काश्चीपुरी तञ्जापुरी तथा । पुरीणां तु वयं मुल्यं स्मरणात्पापनाशनम् ।। इत्येवं नीलमेघस्य विष्णोर्माहात्म्यमुत्तमम् । तञ्जापुर्या च संप्रोक्तं चरितं च मुनेस्तथा । एतदाख्यानमायुष्यं यः पठेच्छृणुयादपि । सर्वान् कामानवामोति विष्णुसायुज्यमाप्नुयात् ॥ १२ ॥ Colophon: इति ब्रह्माण्डपुराणे अगस्त्यनारदसंवादे तञ्जापुरीमाहात्म्ये षष्ठोऽध्यायः । श्रीकृष्णार्पणमस्तु ॥ Subject: Tanjapurimahatmya1-6Adhyayas. Remarks:-The Ms. is in good condition. This deals with the greatness of the place called Tanjapuri Kustra where the For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy