SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1111 BANSKRIT KANTEORIITI आदिमः ब्राह्मणः कल्पे विष्णोरबुतकर्मणः । स्थानानि जम्बूद्वीपे...चान्यद्वीपेषु चैव हि ॥ दक्षिणद्वारकायाश्च वैभवं संग्रहाच्छूतम् । वदस्त्र विस्तरेणाद्य कृपासार कृपानिधे ॥ End: लिखित्वा पूजयेद्यस्तु गन्धपुष्पादिभिर्नरः । तन्मन्दिरं च वैकुण्ठं वेतद्वीपश्च वैष्णवम् ।। मधुरा द्वारका चेति वक्ष्यन्ते ब्रह्मवादिनः । बहुनात्र किमुक्तेन वयं यूयं सुमेधसः ।। अनन्तसुखयुक्ताब भवेम हरिवल्लभाः। Colophon: इति श्री ब्रह्माण्डपुराणे क्षेत्रखण्डे उत्तरभागे चम्पकारण्यमाहात्म्ये हरिद्रानदीमाघस्नानानुवर्णनं नामात्रषष्टितमोऽध्यायः । श्री राजगोपालार्पणमस्तु । __ ग्रन्थसंख्या ५००। Subject: Campakärangamå håtruya, Adhyâyas 61-68, Remarks:--The Ms. is in good condition. This Ms. deals with the greatness and importance of the place called Mandargadi near Tanjore. 891 For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy