SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1112 A DEBORIPTIVE CATALOGUL 07 अनन्तशयनं नाम दक्षिणाम्बुनिधेस्तटे । वत्र ते स्वयं विष्णुर्दर्शनान्मुक्तिदो नृणाम् ।। ततो दिवाकरयतिः श्रुत्वा तद्बालभाषितम् ।। ३४ ॥ तं लालयामास पतिर्मुदैव तदर्शनस्पर्शनभाषणादिमिः। ध्यायन सदा तं हृदयेऽर्चनेऽपि काले स योगी च तमेव दध्यौ । End: इत्युक्तास्ते तदा विप्रा ह्यानन्दाशुपरिप्लुताः । सूतं पौराणिकं सर्वे पूजयांचरंजसा ॥ श्रुतमेतत्वया सूत पुण्यं हरिकथामृतम् । कृतार्थोऽसि चिरं जीव हरिलीलामृतप्रदः ।। २७ ।। पूजयित्वा तु तं तत्र ययुः सर्वे महर्षयः । माध्यान्हसवनायाशु प्रोद्यतास्तेऽभवन्मुदा ॥ २८ ॥ लिखितं पद्मनाभस्य चरितं परमाबुतम् । अनन्तपद्मनाभस्य नारसिंहस्य तुष्टये ।। Colophon: इति श्री ब्रह्माण्डपुराणे ब्रह्मगोलविस्ताराख्याने श्रीमदनन्तशयनमाहा. ल्ये एकादशोऽध्यायः ११ । विरोधिकृत्संवत्सरज्येष्ठवधप्रतिपद्य. गुरौ पौराणिकोपनामराक्षसभुवनस्थकमलाकरकनिष्ठसूनु रामेण लि. For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy