SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7102 A DEBOLIPTIVE CATALOGUR OI मार्कण्डेयेन कथितं यत्पुरा पाण्डुसूनवे ॥ १ ॥ भारते तु यदा वृत्ते प्राप्ते राज्ये पृथासुते । एतस्मिनन्तरे राजा कुन्तीपुत्रो युधिष्ठिरः ॥२॥ शृणु राजन्महावाहो यत्त्वं पृच्छसि भारत । तदुपायं प्रवक्ष्यामि मुच्यते येन किल्बिषात् ॥ सर्वपापप्रणाशाय साक्षात्स्वर्गफलाय च । एकं साङ्ख्यं च योगं तीर्थ चैव युधिष्ठिर ॥ किं पुनर्बह्मणा पुण्यं कीर्त्यमानं मया श्रुतम् । प्रयागगमनं श्रेष्ठं नराणां पुण्यकर्मणाम् ।। सर्वपापप्रणाशाय साक्षात्स्वर्गफलाय च ।। End: नन्देिकश्वर उवाच । इत्युक्त्वा तु महाभागो मार्कण्डेयो महातपाः। पाण्डवैः सहितैः सर्वैः पूज्यमानः पुनः पुनः ।। ततः स्वस्तीति चोवा तु क्षणादाश्रममभ्यगात् । युधिष्ठिरस्यानुमतस्तत्रैवान्तरधीयत ॥ युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितोऽवसत् । महादानानि दत्वा तु ब्राह्मणेभ्यो नराधिपः ।। नारदोऽपि जगामाशु प्रयागाभिमुखं तदा । दत्वा दानं द्विजाम्येभ्यः प्रययौ च त्रिविष्टपम् ।। For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy