SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7018 A DESORIPTIVB OATALOGUE or धारयन्तं वियनद्या समं मूर्ति सुधाकरम् ॥ २ ॥ सुप्रसनमुखाम्भोज सुवर्णयुतिविग्रहम् । गौरीससमनायन्तं भजेऽहं जगदीश्वरम् ॥ एतेषु पुण्यस्थानेषु सदा संनिहितः शिवः । यत्र प्रवेशमात्रेण महापापैः प्रमुच्यते ॥ End: पुण्यस्थानमिदं पुरा शिवसुतेनास्यातमाच्छता विज्ञातं तदनुग्रहादपि च मे तद्वच्छूतं वोऽधुना । धन्यास्तत्प्रथयन्तु करयशोमुक्ताफलग्राहिणा तद्वाचा गिरिजानुरंजितमहः श्यामारुणं पातु वः ।। श्रीमहालिंगमूर्तिः प्रीयताम् । Colephon: इति स्कान्दे पुराणे मध्यार्जुनमाहात्म्ये त्रिंशोभ्यायः । साम्बशिवार्पणमस्तु । Subject : Madhyārjunamahatmya 1-30 Adhyayas, Remarks:-The M8, is in good condition. This deals with the greatness of the place called Madhyārjuna otherwise known as modern Tiruvadaimaruddr. - - - - SKĀNDAPURĀNAM-MADHYĀRJUNAMÄHĀTMYAM. Script Remarks. Descrip- tive No. 10878 Collection Subs. No. tance. 8. K. 98 P. De. Completa. For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy