SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End: www.kobatirth.org SANSKRIT MANUBORIFTS कृष्णे भीमे च विद्वेषं कुर्वन् भूमावजायत || ५ ॥ अवैष्णवं कृतं कर्म तत्सर्वं निष्फलं भवेत् । अनन्तं वैष्णवं कर्म मुक्तिदं वै यथाक्रमात् ॥ Acharya Shri Kailassagarsuri Gyanmandir इति श्रुते महाभक्त्या वैष्णवो वैष्णवं शुभम् । कृतं कृष्णार्पणं कृत्वा यथायोग्यं समुच्यते । इति श्रीमद्भगवतः परमधर्मरहस्यं कथितं शुभम् । श्रुत्वैतत्परमं याति शुभजं श्रीहरेः पादसरोजं मानवः ॥ - Colophon: इति श्रीस्कन्दपुराणे उत्तरखण्डे दुर्मतखण्डनं नाम तृतीयोऽध्यायः । विश्वावसु संवत्सरे ज्येष्ठकृष्ण १५ दिने गोविन्देन लिखितं स्वार्थ परार्थ Subject: Durmatakhandana-Svamatasthāpana Adhyāyas. Remarks : - The Ms. is in good condition. ॥ स्कान्द पुराणम् – पराशरक्षेत्रमाहात्म्यम् ॥ 10357. SKĀNDAPURĀNAM. PARASARAKSETRAMĀHĀTMYAM. 7067 For Private and Personal Use Only I & II Page 195. Left column. Burnell's Catalogue No. 1868. Substance-- Paper. Size - 111 x 1 inches. Sheets - 68. Lines--10 to a page. Script-- Devanagari. No. of Granthas-2000. Author-? Complete. Not Printed.
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy