SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A: SKRIT MANUSORIFT) 7056 Beginning वागीशाद्याः + गजाननम् । ओम् । ऋषयः। स्वतः श्रुतानि तीर्थानि स्थानानि विविधानि च । शुभानि च विचित्राणि शैवान्यायतनानि च ।। तेषु पुण्यतमे क्षेत्रे त एव कथिते त्वया । सर्वसिद्धिकरे स्थाने द्वे काशीकमलालये ॥ End: बन्धनानां निरासार्थ योजयेत्तु बृहस्पतेः । रढं राज्ञा निबद्धोऽपि सद्यो मुच्येत बन्धनात् ॥ श्रीवल्मीकेश्वराय नमः। Colophon: इति श्रीमत्स्कान्दे तृतीयपरिच्छेदे कमलालयामाहात्म्ये मन्त्रपीठफल श्रुति म अष्टचत्वारिंशोऽध्यायः । श्रीसोमास्कन्दपरमेश्वराभ्यां नमः । श्री पराशक्त्यै नमः । श्री गुरुभ्यो नमः । बिन्दु + न विद्यते ॥ Skån Subject: Kamalálayamāhātmyx, an extract from dapurána. Remarks: --The Ms. is in good condition. work as part of Pådma Purana. There is a similar For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy