SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir KAISERIT MATION 701 पापाटवीपीडमरुसत्हायः पायादपायात्पदवीसहायः ।। पुरा कैलासशिखरे पार्वत्या सह शंकरः । विचचार महायोगी स्वरूपमनुचिन्तयन् ॥ उमोवाच ॥ भवता सर्वमाख्यानमुक्तं विस्तरतः पुरा । तन्त्राणि च पुराणानि संहिताब सविस्तराः ॥ मभाना संहिता शंभो प्रोक्ता काचन शंकर । तं पुनः श्रोतुमिच्छामि रघुनाथकथाफलम् । को रामः का कथा कीरा किं फलं श्रवणस्य च । का सीता लक्ष्मणः को वा शत्रुनो भरतच का। End : इति प्रोक्तं शिवेनेति पार्वत्यै विशुना पुनः । रामायणस्य माहात्म्यं यथावदनुपूर्वशः ॥ सूतः प्रोवाच भगवन् मुनि मिशवासिनः । रामायणस्य महिमा केन वा वर्णितुं क्षमः ॥ स एव देवो जानीते घम्बिकापतिरीश्वरः । इति प्रोवाच भगवान् कृष्णद्वैपायनो मनिः ।। द्वापरान्ते पुराणानि संहिता अपि सर्वशः । कृत्वा च वेदव्यसनं लोकानुग्रहकांचया ॥ For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy