SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HAJTIKRIT Matrodotto 6968 मुनय ऊचुः । भगवन् सूत सर्वत्र वेदव्यासकृपानिधे । विष्णोः स्थानेषु सर्वेषु स्वयंव्यक्तस्थलेषु च ॥ २ ॥ यत्र विष्णोरतिप्रीतिर्यतः सिध्यन्ति सिद्धयः। अत्यद्भुतं च चरितं यत्र विष्णोः प्रवर्तते ॥ ३ ॥ मनुष्याणाश वसतां यत्र दृश्यो भवेद्धरिः। श्रवणानन्दजननं वृत्तान्तं यस्य वा भवेत् ।। वाराहकल्पवृत्तान्तं शेषाचलसमाश्रयम् । पुरा हि सागरैः सर्वैरेकीभूते महाजले ।। कल्पादौ भगवान् विष्णुर्वटपत्रसमाश्रयः । महर्लोकं समाश्रित्य तिष्ठन्तं जलसंप्लवम् ॥ ११ ॥ End: व्यासस्यानुग्रहात्सर्व वोमि तत्त्वं तपोधनाः । वेंकटाचलमाहात्म्यं कल्पकोटिशतैरपि ॥ ५० ।। न शक्यं वर्षसाहस्त्रैः शेषाणां च सहस्रकैः । उक्तं तथापि माहात्म्यं कीर्तितं किश्चिदेव हि ॥५१॥ पुण्यं पवित्रमायुष्यं माहात्म्यमिदमुत्तमम् । यः पठेत्प्रयतो भक्त्या शृणुयाद्वा लिखेदपि । सर्वान् कामनवामोति स प्रामोति च मंगलम् ॥ ५२ ॥ Colophon इति चतुर्विधतिसहस्त्रिकायां संहितायां श्रीवाराहपुराणे वेंकटगिरि. For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy