SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BARBERIT MANUSORIPTI 6968 भूयतामद्भुतं शैवमाविर्भूतं यथा पुरा । अव्याजकरुणापूर्ण अरुणाद्यभिधं महः ।। अहं नारायणश्चोभौ जातौ विश्वाधिकोदयात् । आवयोः पुरतो जाता वाणी काप्यारीरिणी । किमिदं बालको युद्ध कल्पितं मुग्धमानसौ ॥ युवयोर्बलवैषम्यं शिव एव दिरक्षते । तेजस्तंभमयं रूपमिदं शंभोर्व्यवस्थितम् ।। अयंतयोर्यदि युवामैक्षिषाता बलाधिकौ । इति तां गिरमाकर्ण्य नियुद्धाद्विरतो तदा ॥ End : इत्येतत्कयितं सर्वं तव शंभुपदाश्रयात् । अरुणाचलमाहात्म्यं कल्पपुण्यदुरासदम् ।। ध्यायेत्त्वमरुणाधीशं भयभक्तिसमन्वितः । स्मर संकीर्तय सदा सर्वपापनिवृत्तये ॥ Colophon: इति श्रीलैंगे पुराणे अरुणाचलमाहात्म्ये त्रयोदशोऽध्यायः । साम्बशिवार्पणमस्तु ।। अरुणाचलमाहात्म्यं समाप्त (प्वम् ) ॥ इति कमलजवक्त्रपनजाता. वरुणगिरीश कथासुधां सभग्राम् । अनुदिनमघनाशिनीं पठेद्यः स भवति देवपतिः शिवप्रसादात् ॥ For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy