SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Beginning www.kobatirth.org End: SANSKRIT MANUSCRIPTS ॥ ब्रह्म कैवर्तपुराणम् - उत्तरमायूरस्थलमाहात्म्यम् ॥ 10072. BRAHMAKAIVARTAPURĀNAM UTTARAMAYŪRASTHALAMAHATMYAM. Burnell's Catalogue No 11829 c. Substance-Palm leaf. Size (4-8). Lines-5 to a Page, Granthas-100. Author-? Complete Not printed. देववर्मा | Acharya Shri Kailassagarsuri Gyanmandir ब्रह्मन् त्वयाद्य कथितं स्थानवैभवमुत्तमम् । तृप्तिर्न जायते विद्वन् मतस्यैवामृतंजुषः ॥ Page 187. Left column. 18x 11 inches. Leaves-5 Script-Grantha. No. of मौरीमायूरकान्तारे कावेर्याः पापमुक्तये । सर्वाण्यपि च तीर्थानि कथमायान्ति वै द्विज ॥ नश्यन्ति तीर्थस्नानेन पातकानि महान्ति च ॥ यः स्नाति मनुजो नित्यं मायूरार्धफलं लभेत् । तुला कावेरजास्तानं तत्स्थले च विशिष्यते ॥ 6927 सर्वपापविनिर्मुक्तो ब्रह्मलोकं स गच्छति । Colophon: इति श्रीब्रह्मचैवर्ते उत्तरमायूरनाथमाहात्म्ये चतुर्विंशोऽध्यायः । सुमन्तुः । For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy