SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6918 A DESCRIPTIVE CATALOGUL Ox आदिमध्यविहीनं हि चैवतत्त्वं परात्परम् । सर्वाधारनिराधारं विक्रियारहितं सदा ।। सदानन्दघनाम्भोधि त्रिपुरनं महेश्वरम् । पार्वतीरमणं वन्दे सतत्त्वं सकलार्थदम् ।। सतं सर्वज्ञमतुलं जैवसिद्धान्तपारगम् । व्यासशिष्यं महापाझं पुराणार्थविशारदम् ।। नत्वा हर्षेण संयुक्ताः पप्रच्छुरमितौजसः । सूत सूत महाप्राज्ञ व्यासशिष्य महामुने । तव वागमृतं पीत्वा तिनैवोपजायते ।। End: आलघोलक्षयेद्विश्वं अधितिष्ठति सर्वदा । यस्तु कालात्मयुक्तानि कारणान्यखिलान्यपि ॥ अनन्तशक्तिरेको वै भगवानधितिष्ठति । केवलं शिवय.................... || Colophon: (Sheet 27) इति भविष्योत्तरपुराणे शिवभक्तमाहाल्ये एकसप्ततितमोऽध्यायः । Bhavișyottarapuripa Subject: Sivabhaktamáhātmya from 67-71 Adhyayas. Remarks-The Ms.is in good condition. - - For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy