SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANTEORITTI 6911 रसंवादे चोलखण्डवर्णनं नाम त्रिंशोऽध्यायः ॥ श्रीसाम्बसदाशिवार्पणमस्तु ।। Subjest: Brhadisvaramahatmya 1-80 Adhyayas. Adhyāya १ पार्वतीप्रश्नोत्तरः २ नदीक्षेत्रविशेषाः ३ सूर्यकुलादिराजवंशवर्णनम् ४ चोलप्रशंसा ५ कुलोत्तुंगचोलचरितम् ६ देवचोलचरितम ८ शशिशेखरचोलचरितम् ९ शिवलिंगचोल.... १०-१३ करिकाल & हरदत्त चरितम् १४ बृहदीशलिंगानयनम १५ बृहदीशकुंभाभिषेकः १६ , उत्सव: १७ वृद्धा कथा Adhyāya १८ भीमचोलचरितम् १९ राजेन्द्र चोल. २० कोङ्कणेशमाहात्म्यम् & वीरमाताण्डचोलचरितम् २१ २२ कीर्तिचोलचरितम् २३ जयचोल. २४ कनकचोल. २५ सुन्दरचोल. २६ तस्य इत्तिदोषप्राप्तिः __ तन्निवृत्तिः २८ कालकालचोल सालवनेशचरितम् २९ कल्याणचोल. ३० चोलमहिमा & नानास्थल वर्णनम Remarks:-The Ms. is in good condition. This deals with the greatness of the sthala called Bfbadiba kmetra situated in Tanjure city itself. It also gives the history of 16 cola kings. For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy