SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUHORITTI 6905 Sabstance-Palm leaf. size-201X11 inches. Leaver-- 20 (1-20). Lines-5 or 6 to a Page. Script-Grantha. No. of Granthas-400. Author-? Complete. Not printed. Beginning: पट्टीश्वराय नमः। शौनक उवाच । सूत सर्वत्र भगवन् ... ........... पट्टीशस्य समाख्यानं पवित्रं पापनाशनम् । श्रीमच्छक्तिवने पुण्ये पवित्रे लोकपूजिते । अस्ति पड़ीश्वरमिति व्याहतं लोक... ॥ श्रीपच्छक्तिवनं नाम पराशक्त्या प्रकल्पितम् ।। कपर्दीश्वर इत्येव प्रसिद्धं अवनत्रये ॥ End: गायत्री च जपित्वा च पट्टीशस्य च पश्चिमे । तस्मादेतद्वनं क्षेत्रं ब्रह्मण्यजननं त्वभूव ॥ इदं पवित्रं पापनं स्थलं लोकैकपावनम् । थषमात्रनिवासेन भोगमोषप्रदायकम् ॥ Colophon: इति भविष्योत्तरमहापुराणे उपरिमागे शिवक्षेत्रखण्ड पट्टीश्वरमाहात्म्ये चित्रसेनचरितं नाम चतुर्नवतितमोऽण्यायः । For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy