SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 DBBORITIVE OATALOGOR OX सोमं सुरेशमिमचर्मकृतोत्तरीय पग्रीधरं त्रिणयनं भवरोगवैद्यम् ॥ नारद उवाच ॥ ब्रह्ममग्रीधरस्यास्य माहात्म्यं भवता मम । संग्रहेण पुरा प्रोक्तं विस्तरादय मे वद ॥ . End: स्नाताना सत्र केशाप्राज्जलबिन्दुः पपात है । तस्य मूर्ध्नि स्थले तस्मिन् तेन मुक्तः पिशाचका।। ब्रमशापाच पैशाच्यादाश्चर्य ददृशुर्जनाः । गन्धर्थोऽपि विमुक्तच प्राप्तगन्धर्वतां पुनः । पूजा च विधिवत्कृत्वा वन्हीशस्य यथाविधि ।। संग्रहेण मया प्रोक्तं भवतः पुण्यगौरवातू । लमन्तामतुलां कीर्ति श्रियं च सुखमेव च ।। Colophon: इति श्रीमविष्योत्तरपुराणे क्षेत्रखण्डे उपरिभागे अनीश्वरमाहात्म्ये गन्धर्वशापविमोचनं नाम पचाशीतितमोऽध्यायः ॥ Subject: Agnisvaramänātmya. 81-88 Adhyâyas. Remarks:-The Ms. is in good condition. This Ms. deals with the greatness and sacredness of the plass called AgnIsrarapura otherwise known as Kalijanur For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy