SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org End BANSKRIT MANUSCRIPTS Granthas - 450. Author--? Printed. Beginning : श्री गणेशाय नमः । शुक्लाम्बरधरें + शान्तये । पुरा गौरीगुरोः शैले सुरगंगाम्बुवाहिते । कनकदुमजालाढ्य रत्न स्थलमनोहरे || Acharya Shri Kailassagarsuri Gyanmandir श्रीसूतः । ॐ ।। भविष्यत्पुराणदृष्टं हि बृहत्तीर्थस्य वैभवम् । नारदोक्तं मुनीन्द्राणां महितं संप्रकाश्यते ॥ Complete. श्री महातीर्थमाहात्म्यं यथावत्कथिते मया । भद्रमस्तु हि बोऽस्माकं शिवभक्तिर्दृढा भवेत् ।। य इदं पठते ध्यायन् यः शृणोति नरः सदा । सर्वान् कामांश्च लभते शिवस्य कृपया च सः ॥ For Private and Personal Use Only araureदसत्वाह्यघटनाद्विप्रार्थसंरक्षणा दायत्तः सह तैश्च पाण्ड्यसदनं वादं च कृत्वा परम् । लुण्टाकेन च कार्यसिद्धिसदृशं सीमान्तचिन्हं जलं हा धर्मसुरक्षणेन लघुता श्रीतीर्थनाथोवतात् ॥ 6898 Colophon : मिति श्रीभविष्यपुराणे तीर्थकरूपे पञ्चमांशे बृहत्तीर्थमाहात्म्यं नामाष्टाशीतितमोऽध्यायः । Not
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy