SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BANSKRIT MANUSORIES 5801 Beginoing सूत उवाच । ब्रह्मणस्तु तदादेशात् महाविघ्नश्च भार्यया । शोकेन सहितो हृष्टो झवतीर्णो धरातले ॥ उपयेभेऽथ शोकाय जातं विस्मृतिको तदा। महाविघ्नस्य तु कुलं ववृधे तैलवजले ।। तेन विनकुलेनाशु व्याप्तं लोकत्रयं तथा । यतो विधस्तता विनाः अपि विधा महाबलाः ।। आकाशे चैव पाताले आसद्विघ्नमय जगत् । प्रससर्प कुलं तस्य महावित्रस्य सर्वशः ॥ End एतस्मिन् विमले क्षेत्र माहात्म्यं मुनि पुंगवैः । पूज्यः पौराणिको भक्त्या व्यासं मत्वा मुनीयराः ।। यो न पूजयते व्या...शुभे क्षेत्रे च मत्तमम् । तस्य श्रावणजं पुण्यं व्यासो ह्यादाय गच्छति ॥ नन्दिकेश्वर उवाच ॥ इत्येतत्कथितं तेन व्यासशिष्येण धर्मतः । नन्दिकेश महायोगिन् कथितं ब्रह्मनन्दन । Colophon : इति श्रीभावष्यत्पुराणे सनत्कुमारसंहितायां तीर्थखण्डे प्रामाकर क्षेत्रप्रशंसायां वटेश्वरकीर्तनं नाम विंशोऽध्यायः ॥ For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy