SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6880 www.kobatirth.org तस्यान्तिके वागुदभूद्विचित्रा न्यग्रोधकान्तारधिवाग्रवापीम् । तां गच्छ पुत्रार्थमिति प्रसन्ना श्रुत्वा स विप्रो निरगाद्वनं तत् ॥ End : A DEBORIPTIVE CATALOGUE or स चकार तपस्तत्र वटारण्येश्वराप्रतः । पुत्रवापीसरस्तीरे सद्यः सर्वाघनाशने ॥ यत्र स्नात्वा विमुक्तोऽभूववहा ब्रह्महत्यया । दश चासूत तनयान् ब्रह्मा स्नात्वा प्रजापतीन् ॥ Acharya Shri Kailassagarsuri Gyanmandir पुत्रवापीसरस्स्नानं वटारण्येशदर्शनम् । भवानीप्रणतिः पुंसां दुर्लभं पापिनां भुवि ॥ न्यग्रोधकान्तारमदेशलिंगं पश्यन् स्तुवन् तं प्रणमन स्मरन् वा । लभेत कामान् सकलानपीशान भवाम्बुराशनिपि चोचरेत । Colophon : इत्याग्यपुराणे वटारण्येश्वरमाहात्म्ये चतुर्दशोऽध्यायः । Subject : Vatarapyea ksetramābhātmya 13 & 14th Adhyāyas. Remarks:—The Ms. is in good condition. This is a contribution from Āgneyapurana. This deals with the greatness of the god Vataranyesvara. Sthala God Goddess Sthalavṛka Vataranya Vataranyesvara Bhramaralakām bā Vata For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy