SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तदा पुत्रान् विवाहार्थं धर्मार्थमवदत्सुतान् । ज्येष्ठपुत्रस्तदा प्राह पितरं हितवादिनम् ॥ अहं विरक्तो ज्ञानी च न विवाहे मनो मम । शिवप्रसादात्प्राप्स्यामि मृकण्डुसुतवत्सुखम् ॥ SANSERIT MANUSOREP तस्य पुत्राः सन्ति तेषां ज्यायान् प्रतर्दनः । त्रयस्ते पितुरप्रापुर्वेदाखाणि वर्णिनः १ ॥ । ......... सद्धर्मं येन श्रेयोऽहमाप्नुयाम् । तदेकं तात निश्चित्य नित्यकी सिंविधायकम् ॥ End: मन्त्रं वा यन्त्रमेकं वा मूलं वा तप उत्तमम् । तात मे कथय प्राज्ञ सद्यः सिद्धिकरं हितम् ।। यो वै मां गोत्वमुक्तिश्च गौर्य: कृष्णारण्ये तत्प्रचार वेद । मुक्तः सद्यो जन्मसंसारबाधां कैलासाग्रे मत्स्वरूपं समेति ॥ 'सर्वाः शक्तीस्ता शामप्यचीका नालोक्यैतान्मानयित्वा स्मितेन । स्वस्थानाय प्रेरयामास सर्वा न्देवो देव्या प्रति एवाध्युवास ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 6878
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy