SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir JANSKRIT MANUBORIPTI 8869 Beginning: ...पना कदाचित् जगदुद्वारार्थमखण्डः पूर्ण एव प्रादुर्भूतः कृष्णः इत्युच्यते। ननु पूर्वसाधनानि सिद्धान्येव सर्वत्र । तवानधिकारेण साधनामावे भगवानप्यवीर्य किं करिप्यतीत्याशङ्कयाह । अद्भुतकर्मण इति । भगवतोऽद्भुतकर्मत्वमने व्युत्पाद्यं । असाधनं साधनं करोतीत्यादि । एवं माक्षाद्भगवत्वे हेतुमुक्त्वा तस्य लीलामाह । रूपेति। End: कर्ममार्ग इति । कर्मणः नानात्वं स्वभावगुणभेदात् । तामसः कदापि सात्विकं कर्म न करोति । कुर्वन्वा तामसप्रकारेण करोति । अतो नव मेदाः गीतायां निरूपिताः । 'कर्ता सात्विक उच्यते।' यत्र तु सात्विकमुच्यत इत्यादिना। 'ऊर्ध्व गच्छन्ति सत्वस्थाः' इति वाक्यास्कर्मणस्त्रैविध्धे सात्विक एवोर्वादिषु गच्छति । तथा राजसोऽपि दक्षिणमार्गे गच्छन् ....देत्य स्वर्गेषु....विन्द्रलोके च सुखमनुमवति । सर्वेषां संग्रहार्थ सस्वादितारतम्येन फलकल्पना । Colophon: (Sheet No. 42) भागवततत्त्वदीपटीकायां वल्लभदीक्षितविरचितायां प्रथमं प्रकरणम्। Subject: Bhāgavatatattvadipatika, a digest of the principles mentioned in the epic Bhāgavata. Remarks:-The Ms. is in good condition. For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy