SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6852 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF || ST 11 एवं दशविधामिह हरिलीलां सम्यगनुक्रम्योपसंहरति ॥ हरिलीलेति स्पष्टम् ॥ अतस्त्वे तस्ववीर्येषां तचे चातश्वधीर्नृणाम् नतानानंदयत्येषां बोपदेवस्य सूक्तयः ॥ १६ ॥ यस्य व्याकरणे वरेण्यघटनास्फीताः प्रबन्धा दश प्रख्याता नव वैद्यक्रेऽथ तिथिनिर्धारार्थमेको दुतः । साहित्ये त्रय एव मागवततश्वोक्तौ त्रयस्तस्य च भूगीर्वाणशिरोमणेरिह गणाः के के न लोकोत्तराः ॥ Acharya Shri Kailassagarsuri Gyanmandir लक्ष्म्या सुवर्णलतया वपुषि प्रकाण्डे निस्तष्क भूषितया नितान्तम् । सच्छायकासितरुचिः फलितस्तमाल स्वायं व्ययो हनुभवार्कभवं (?) हरिर्नः || Colophon: ॥ मूल !! इति श्रीभागवते महापुराणे बोपदेवविरचिता हरिलीलानुक्रमणी समाप्ता । || T || सरस्वतीश्री मधुसूदनेन जनस्समस्तोपि रसादनेन । जनस्समस्तोपि रसादनेन व्रजेशभक्ति व्रजतादनेन || For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy