SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8820 A DEBOROITVB JATALOQUB Or Beginning शौनक उवाच॥ सूत सूत महाप्राज्ञ दैवज्ञ वदतां वर । रहस्यं श्रोतुमिच्छापि श्रीमदानन्दकाननम् ।। केचिद्वदन्ति कल्याणं विष्णोरायतनं महत् । अपरे जैवमित्येतच्छिन्धि नः संशयं सताम् ।। सूत उवाच ॥ शृणु अनर्षिवर्याथ रहस्यं पापनाशनम् । गुह्याद्गुह्यतरं विष्णोः क्षेत्रं विष्णुजनप्रियम् ॥ . . . . . . . काशी तु वैष्णवं क्षेत्रं शैवं किमिह निश्चितम् । .............शैवं वा शाक्तमेव वा ॥ सौरगाणपतं चाम्यमेक श्रीवैष्णवं विना । तस्माच्छीमन्महानन्दकाननं विद्धि वैष्णवम् ।। पत्र नारायणः साक्षात् वर्तते विश्वरूपधृक् । यदरप्रिंसेवकास्तत्र वसन्ति ब्रह्मणाः सह ॥ असीवरुणयोर्मध्ये पञ्चक्रोशं निरन्तरम् । पूर्णपाड्गुण्यदेहस्तु वर्तते विष्णुरव्ययः॥ End ऋषयोऽपि महाभागाः मुहुः परमसंमताः । सूत उवाच । कथितं यो द्विजश्रेष्टा वेदव्यासाखिलात्मना । देवेभ्यो मुनिमुख्येभ्यो प्रोक्तः प्रश्नानुकूलतः॥ For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy