SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6804 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF वयं ते यद्यनुग्राह्या वद सूत घृणानिधे || युष्मद्वक्त्राब्जसंभूतां पीत्वा वाक्यसुधां मुहुः । तृष्णा विवर्धतेऽस्माकं मर्त्यस्या...मृतं जुषः ॥ End: सूत उवाच । अत्याधर्यमिदं विप्राः शंभुपादाब्जसेविनाम् । शृण्वती चास्य माहात्म्यं तृष्णा यद्वर्धतेतराम् ॥ Acharya Shri Kailassagarsuri Gyanmandir व्यास व्यास महाबुद्धे संशयं त्वं तु मा कृथाः । चिदम्बरस्य मम्बस्य योग्योऽसौ र... गोमुनिः ॥ ततश्वासौ पात्रभूत ब्रूहि त्वमुभयोरिदम् । चिदम्बरसमाख्याता विधैषः मुक्तिदा नृणाम् । मया नोक्तं स्थितःपूर्वं सच्छिष्यशिवतोऽनषौ (१) ॥ वक्ष्यामि देवदेवस्य प्रसादाद्भवभक्तयोः । भवन्तावपि सश्रद्धं शृणुतं भवसत्तमौ ॥ Colophon: इत्यादिमहापुराणे शैवे एकादश रुद्रसंहितायां पुण्डरीकपुरमाहात्म्ये व्यासजैमिनिसंवादे एकषष्टितमोऽध्यायः । Subject: Pundarikapuramāhātmya, 59-61 Adhyāyas. Remarks :—The Ms. is in good condition. This deals with the greatness and importance of the place called Cidambaram. There is another such Mahatmya called actually Cidam For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy