SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org SANSKRIT MANUBORIPTA ॥ शैवपुराणम् -- च्युतपुरमाहात्म्यम् ॥ 9704. ŚAIVAPURĀNAM CYUTAPURAMAHATMYAM. कात्यायनः ॥ भगवन् सर्वतन्त्रज्ञ शिवज्ञानरसाम्बुधे । सम्यगुक्तं भगवता गुरुणा हितकारिणा ॥ Burnell's Catalogue No. 11356. Substance-Palm leaf. Size - 15 x 1 inches. (154-171) Lines-6 to a Page. Script- Grantha. of Granthas - 200. Author - ? Complete. Not Printed. Beginning: च्युत पुर्याश्व माहात्म्यं तत्तीर्थस्य च वैभवम् । पिप्पलादिवनानाञ्च देवदारुवनस्य च ।। Acharya Shri Kailassagarsuri Gyanmandir * कात्यायनः ॥ कदा सुरगुरुर्ब्रह्मा तपस्तत्र चकार ह । किं निमित्तं सुराचार्यो ब्रह्मणः प्राणवल्लभः ॥ दत्तचोलस्य भूपस्य को वा शत्रुः समुद्रभौ । कथं स्वान्तरनायक्याः प्रसादमगमच्च सः ॥ किमर्थं भारतीब्रह्मन् शिवलिंगं मनोहरम् । प्रतिष्ठाप्य स्वनाम्ना च प्रपेदे किं फलं गुरो ॥ एतत्सर्वं सुविस्वार्य वक्तुमईसि भो मम । For Private and Personal Use Only 6791 Leaves-18 No.
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy