SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org SANSKRIT MANUSCRIPTS वन्दे च्युतपुरीं शुभ्रां वन्दे नागाब्जिनीमपि । वन्दे बालाङ्कुशं देवीं वन्दे श्रीकृत्तिवाससम् ॥ End: तद्ब्रह्मरन्ध्राज्ज्योतिरापातालं च्युतं पुरम् । सस्मा.... च्च्युत पूर्विज्ञेया वामलोचने । अत्र च्युतपुरे पूर्व स्वनाम्ना परिकल्प्य च । पूजयामास मल्लिंगं विराडीशः स्वयंश्च तत् ॥ प्राप्तवान् मत्पदं देवि हरिब्रह्मेशदुर्लभं । तदाप्रभृति मलिगं विराडीश इति प्रभोः ॥ तन्नाम्ना मम देवेशि प्रसिद्धिमगमद्भुवि । खण्डादिसतस्थानेषु विराजा जातु पूजितः ॥ अत्र च्युतपुरे तेन सदा संपूजितो ह्यहम् । स त्वया सहितो नित्यं श्रीमद्वालांकुराम्बया ॥ कदाचिन्मुनयः सर्वे वितेनुर्भूप्रदक्षिणम् । कृत्तिवाससमीशानं सोमनाथं जगनुरम् || आश्विनेयेश्वरौ देवौ स्वयंभूनाथमीश्वरम् । महाबलीश्वरं शंभुं ततः कार्कोटकेश्वरम् | ब्रह्मेश्वरं सुन्दरेशं दत्चचोलेश्वरं शिवम् । वागीश्वरं... वीरबोलनार्थ सदाशिवम् ॥ 850 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 6789
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy