SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8786 A DESCRIPTIVB CATALOQUE OP Beginning: सुब्रह्मण्यमुवाचेदं करुणामूर्तिरव्ययः । गोमुक्तीशाख्यमक्षेत्रे................ । कावेरीस्नानतश्चैव स्नानान्मुक्तिः सरस्यपि । मदाकृतियुताः पुत्र................. ॥ कावेरीदक्षिणे तोरे गोमुक्तीशं मम प्रियम् । सारात्सारतरं पुत्र भूकैलासाभिधं गुह ॥ अश्वत्थपश्चिमे लिंगं दिव्यशक्तिविभासुरम् । ज्योतिर्मयं स्वयं व्यक्त....भाति यदुह ॥ End: गोमुक्तीशं महास्थानं स्थानं श्रीमंगलेश्वरम् । चूतारण्येश्वरं मर्त्यप्रदक्षिणमनुग्रहात् ॥ कृत्वा तत्रयलिङ्गं च दर्शनं कृतवान्यादि । स्वर्गयानं समारुह्य रजताचलमाप्नुयात् ॥ Colophon: शैवपुराणे क्षेत्रमशंसायां गोमुक्तीश्वरमाहात्म्ये पुरंदरगाणपत्य कथनं नाम चतुर्थोऽध्यायः ॥ Subject: Gomuktsivaramihatmya 1-4 Adhyayss. Remarks :-The Ms. is in a decaying condition. This deals about the greatness and sacredness of the place called Tiruvádu. turai. Place Gomaktiethanam. For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy