SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6111 LNSKRIT MANUBIT) शिलादतनय प्राज्ञ सर्वलोकनमस्कृत । स्वचः श्रुतानि बहुशः पुराणानि कृपानिधे ।। शृणुष्व भगवन् साधो सततीर्थस्य वैभवम् । अश्मन्तकवनं नाम स्थान परमपावनम् ।। कावेर्या उत्तरे तीरे श्रीमव्याघ्रपुरे महत् । श्रीमदात्मवनं चैव पालाशवनमेव च ॥ नारायणाश्रमं चैव दुर्गारण्यमनुत्तमम् । कुजावनं कीटक्नं कटाक्षारण्यमेव च ॥ सुवर्णमुखरीतीरे................. । अलकापुरं गजारण्यममन्तकवनं महत्० बोलदेशस्य मध्ये तु कायर्या दक्षिणे शुभे । द्वियोजनान्ते तत्स्थानं पूर्वाम्भोधेस्तु पश्चिमे । त्रिगव्यत्यन्तरे विप्र समपुष्करिणीतटे ॥ End: अनन्तसंसारमहासमुद्रे निपातिता ये निरये च घोरे । तेषाश्च मुक्त्यै भवरोगशान्त्यै श्राध्या कयैषा निरवद्यरूपा ।। Colophon : इति विष्णुपुराणे नन्दिकेश्वरसनत्कुमारसंवादे अश्मन्तकवनमाहात्म्ये षट्षष्टितमोऽध्यायः ॥ For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy