SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6684 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Acharya Shri Kailassagarsuri Gyanmandir विद्वद्भिस्तदनुमण शरमक्ष्माभृत्कटाक्षेण च व्याख्या त्र्यम्बकयज्वना विरचिता विस्पष्टधर्माशया ॥ ७ ॥ यद्वंश्यैस्सहजा विशेषमहिताः पूर्वे कुलीना हि मे यस्याहं सहजाविशेषमधुना पोष्योऽस्मि धर्मात्मनः । मुक्त्वा तं शरभोजराजतिलकं कस्येह संभाव्यते श्रीरामायणभाववर्णन समुद्भूतं समृद्धं यशः ॥ ८ ॥ अन्नप्राणमनोमतिस्मृतितपश्श्रद्धा मनीषाक्षमा सारस्मारविमुक्तिदोन्नमिह यो दत्ते स इत्यागमः । तस्मात्र्यम्बकयज्वनरसपरिवारस्यान्नदातामहा राजश्रीशरभोजिभोसलपतिः नूनं चतुर्वर्गदः ॥ तपःश्रद्धा मेघास्मृतिशम मनश्चित्तधिषणा वितीर्णाश्चैला बलप्राणप्रत्यक्परमपुरुषैक्यावगतयः । वा स्युः यदिह ददतानं तदमितं प्रदातुस्ते पुण्यं कियदिति बदाम प्रभुमणे || ये धर्मार्थविचारणप्रणयिनः ये नीतिजिज्ञासवः ये कामागमसंप्रदायरसिकाः ये मोक्षमार्गोन्मुखाः । ये वाक्यार्थमिथो विरोधपरिहारोक्तिप्रियं भावुकाः वे सर्वे परिशीलयन्तु तदिदं त्रैय्यम्बकं वाङ्मयम् ॥ कायं मन्दमतिर्जनो गहनगम्भीरं क रामायणं श्री रामेण तथाप्यमुष्यजगदन्तर्यामिना प्रेरितः । भावोद्भावमातदिह न हि स्वातन्त्र्यमस्यास्त्यतरसद्योनुक्तिदुरुक्त्य विद्यमखिलं रामस्मृतेः शाम्यति ॥ For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy