________________
Shri Mahavir Jain Aradhana Kendra
6684
www.kobatirth.org
A DESCRIPTIVE CATALOGUE OF
Acharya Shri Kailassagarsuri Gyanmandir
विद्वद्भिस्तदनुमण शरमक्ष्माभृत्कटाक्षेण च
व्याख्या त्र्यम्बकयज्वना विरचिता विस्पष्टधर्माशया ॥ ७ ॥
यद्वंश्यैस्सहजा विशेषमहिताः पूर्वे कुलीना हि मे यस्याहं सहजाविशेषमधुना पोष्योऽस्मि धर्मात्मनः । मुक्त्वा तं शरभोजराजतिलकं कस्येह संभाव्यते
श्रीरामायणभाववर्णन समुद्भूतं समृद्धं यशः ॥ ८ ॥
अन्नप्राणमनोमतिस्मृतितपश्श्रद्धा मनीषाक्षमा
सारस्मारविमुक्तिदोन्नमिह यो दत्ते स इत्यागमः ।
तस्मात्र्यम्बकयज्वनरसपरिवारस्यान्नदातामहा
राजश्रीशरभोजिभोसलपतिः नूनं चतुर्वर्गदः ॥
तपःश्रद्धा मेघास्मृतिशम मनश्चित्तधिषणा
वितीर्णाश्चैला
बलप्राणप्रत्यक्परमपुरुषैक्यावगतयः ।
वा स्युः यदिह ददतानं तदमितं
प्रदातुस्ते पुण्यं कियदिति बदाम प्रभुमणे ||
ये धर्मार्थविचारणप्रणयिनः ये नीतिजिज्ञासवः
ये कामागमसंप्रदायरसिकाः ये मोक्षमार्गोन्मुखाः । ये वाक्यार्थमिथो विरोधपरिहारोक्तिप्रियं भावुकाः वे सर्वे परिशीलयन्तु तदिदं त्रैय्यम्बकं वाङ्मयम् ॥ कायं मन्दमतिर्जनो गहनगम्भीरं क रामायणं
श्री रामेण तथाप्यमुष्यजगदन्तर्यामिना प्रेरितः । भावोद्भावमातदिह न हि स्वातन्त्र्यमस्यास्त्यतरसद्योनुक्तिदुरुक्त्य विद्यमखिलं रामस्मृतेः शाम्यति ॥
For Private and Personal Use Only