SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6648 A DEBORIPTIVE OATALOGUE OF दयाधर्मविहानस्तु कलौ पुरुषः प्रवर्तते(१) । बती भ्रमदिगदेशं(?) किमकुर्वन्ति केशव(१) । श्री भगवानुवाच ।। अहं पार्थसमर्थोऽपि ज(य)तीनां किं तु संशयः । यती(ति)नो यत्र तिष्ठन्ति तत्र दया प्रवर्तते ।। श्रुणु पार्थ महाबाहो महापुण्यपवित्रकम् । सन्यासं च महाधर्म सो मे प्रिय दिने दिने । अर्जुन उवाच ॥ सन्यासं च कथं देव किमकर्म निरामयम् । किं चिता चितये नित्यं किं तु धर्म समाचरेत् ।। End: वसन्ति विष्णुलोके... पुनर्जन्म न विद्यते । सदा वसन्ति वैकुण्ठे सदादर्शन केशव ॥ २०१॥ सदा प्राशो देवलोके सदा जीवो सदा मषी। उद्धरन्ति सप्तगोत्राणि कुलमेकोत्तरं शतम् ।। Colophon: इति श्रीकृष्णार्जुनसंवादे अर्जुनगीता सम्पूर्णा ।। Sabject: Arjunagstā, a dialogue between Krippa and Arjuna dealing mainly with Sanyāga. Remarks: -The Ms. is in a fairly good condition. After the colophon is given the following संवत् । १८५६ । वर्षे मगसर(मार्गशीर्ष)मासे तिथौ १० । पारशु. For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy