SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BANHTRIT KANUBORITTA 8688 6638 Beginning अन्धारंभे मङ्गलाय देवतानमस्कारं करोति । कटाक्षकिरणाचान्तनमन्मोहान्धये नमः । अनन्तानन्दकृष्णाय जगन्मङ्गलमूर्तये ॥ तत्त्वमस्यादिवाक्यप्रतिपाद्यं प्रत्यग्ब्रह्मणोरैक्यं तर्केणोपपादयति ॥ अहमसि सदा भामि कदाचिमाहमप्रियः । अझैवाहमवस्सिद्धस्सचिदानन्दलक्षणम् ॥ अस्मिन् श्लोके इदमनुमानमुक्तम् ।। End: सोपानक्रमत इति ॥ शास्त्राचार्योपदेशेत्यादिना प्रागुक्तक्रमेणेत्यर्थः । ननु ज्ञानमात्रारकथं मुक्तिसिद्धिरिति तत्राह ।। नित्यमुक्तस्येति । आत्मा हि नित्यशुद्धबुद्धमुक्तस्वभा. वः। 'सह्ययं पुरुषः इत्यादि श्रुतेस्तस्य च संसारो प्रान्तिसिद एवेति वक्तव्यं । भ्रान्तिश्च सम्परज्ञानमात्रनिवां । अतः स्वस्वरूपतया यथात्माधर्मज्ञानेन भ्रमसिद्धसंसारनिवृत्तौ सत्या स्वभावतो मुक्तिः स्वत एव सिध्यति तज्ज्ञा. नमेव तत्प्राप्ती साधनम् न कर्मेत्यर्थः ॥ Colophonइति त्र्यंबकपादाजसेवापरायणेन श्रीविद्यारण्यमनिवर्येण सूतगीताप. For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy