SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Beginning: म् ॥ SANSKRIT MANUSCRIPTS Lines-10-11 to a page. Script - Devanágarl. Granthas-2000. Author-Lakṣmīnaraharisūnu. plete. Not printed. www.kobatirth.org अथातः सम्प्रवक्ष्यामि शुद्धं कैवल्यमुक्तिदम् । अनुग्रहान्मद्देशस्य भवदुःखस्य भेषजम् ॥ || 64 || लक्ष्मीनृसिंहचरणद्वयमादरेण नत्वा चतुर्विधमर्थनिदानभूतम् । महोजिदीक्षितकृति कृतिभिर्विभान्या मालोक्य बालमतये वितनोमि टीकाम् ॥ End: बोऽभूद्दीनानु दिधीर्षुर्दयालुः इत्युक्त्वा प्रययुः सर्वे सायंसन्ध्यामुपासितुम् । स्तुवन्तः सूतपुत्रं ते सन्तुष्टा गोमतीवदम् ॥ ॥ व्या ॥ शिष्यान् प्रति व्यासस्यायमुपदेश इत्यनुमेय मिति सर्वे रमणीयम् ॥ Colophon: शिष्यो राम्रो देशिकः श्रीमहेशः । गीतां तत्वज्ञानशाखं जगी य Acharya Shri Kailassagarsuri Gyanmandir स्तं वन्देऽहं विव्यलक्ष्मीनृसिंह For Private and Personal Use Only 6617 No. of Com
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy