SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6600 Printed. www.kobatirth.org Lines-6-7 to a Page. Script ---Devanagarf No. of Author~~Dattatreya. Granthas--417. Complete. A DESCRIPTIVE OATALOGUE or Beginning: ओम् अस्य श्री अवधूतगीतामहामन्त्रस्य अवधूतऋषिः भगवान् निरञ्जनो देवता । अनुष्टुबादीनि नानाच्छन्दांसि । निरंजनप्रीत्यर्थे जपे विनियोगः । ईश्वरानुग्रहादेवं पुंसामद्वैतवासना । महाभयपरित्राणं द्वित्राणामुपजायते ॥ End : येनेदं पूरितं सर्व आत्मनैवात्मनात्मनि । निराकारं कथं वन्दे मखिलं (?) शिवमव्ययम् ॥ Acharya Shri Kailassagarsuri Gyanmandir मनो वाचो यत्र फलं निरीहं 1 न्यूनं कथं तत्र गुरूपदेशम् । प्रिय कथामुक्तवाचा गुरूणां मेघात्मतत्वं हि समं प्रकाशते ॥ विदन्ति विदन्ति न हि न हि यत्र च्छन्दोलक्षण न हि न हि यत्र । समरससमग्राभावितपूता प्रलपति तत्त्वं कथमवधूता ॥ Colophon : इति श्री अवधूतगीतायां दत्तात्रेयगोरक्षसंवादे स्वात्मसंवित्युपदेशो नाम अष्टमोऽध्यायः || For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy