SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6698 BANKRIT watendals ॥ मू॥ मुक्तमिच्छसि चेतात विषयान्विषवस्यज । क्षमार्जवदयातोपपत्यं पीयूषवज ॥ End: (मू) विंशत्येकमितैः वण्डैः श्लोकैरात्मानिमध्यखैः । अवधूतानुभूतेश्च श्लोकास्संख्याक्रमा अमी ॥ ६ ॥ व्या ॥ कियद्भिः खण्डैः, विंशत्येकमितः एकविंशतिखण्डै. रित्यर्थः । कियादिः इलोकैः, आत्माग्निमध्यखैः । जीवात्मपरमात्मभेदमिनः आत्मा द्वौ। अग्निः त्रयः । मध्यखं च मध्ये शून्यम् । अंकानां वामतोगतिरिति न्यायात् । अन्ते द्वौ, मध्ये खं, आदौ त्रयं (३०२)। द्वाधिकैत्रिशतश्लोकैरित्यर्थः । श्लोकसंख्यादिकमुपसंहरति । अव. धूतेति । अवधूतानुभूतिरूपो ग्रन्थः। तस्य संख्याक्रमी विद्यते येषु ते संख्याक्रमा ईरशाः। श्लोका अमी कथिता इत्यर्थः । Colophon: इति श्रीमविश्वेश्वरविरचितायां अष्टावक्रटीकायां संख्यादिकव्याख्या. क्रमादिकव्याख्यानं नाम एकविंशति(त)मं प्रकरणं । सटीकः सम्पूर्णोऽयमष्टावक्रीयः । श्ररिस्तु । शुभं भवतु । Subject: Antivakragitivyakhy: Remarks:-'The Ms. is good. The work has been printed and published from Bona bay in 1909. It is likely that Visvesvara the author of this commentary For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy