SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6572 End: www.kobatirth.org A DESCRIPTIVE CATALOGUE OF कारो विघ्नोपशमनादिप्रयोजन सिद्ध्यर्थं 'कृते सकलकल्याणभाजनं यत्र जायते' इत्यादि स्मृतिविहितं नारायणानुस्मरणलक्षणं मंगलं चिकीर्षुः पुराणान्तरगतमेव श्लोकं पठति पुराणानामपि गीतार्थपरत्वप्रकटनाथ पुराणव्याख्यातृसंप्रदाय प्रकटनाय च । नारायणः परोऽव्यक्तो नराणां प्रतिबिम्बकल्पानां जीवानामयनमधिष्ठानं विभ्वकल्पं ब्रह्म नारायणं नरायण एवं नारायणः तद्धितोऽनन्यार्थः । राक्षसवायसादिवत् ॥ Colophon: (Sheet 19) Acharya Shri Kailassagarsuri Gyanmandir अ. अनेनाभिप्रायेण केवलानान्मोक्षप्रतिषेधवचनं न तु गृहस्थानां । केवलज्ञानान्मोक्षप्राप्तिप्रतिषेधात् । न्येषां केवलं ज्ञानान्मोक्षोऽभिप्रेतः विद्यत एव तु स्मार्तेन कर्मणा अन्येषामपि समुच्चय इत्यभिप्रेत्याह अधमत इत्यादिना । नन्वग्निहोत्रादि श्रौतकर्मराहित्ये ऽपि कथं ज्ञानस्य केवलं गृहस्थानां स्मार्ते कर्मणि सति... । इति श्रीगीताभाष्यटिप्पणे द्वितीयोऽध्यायः ॥ Subject : Gitsbhasyatippapi 2nd & 3rd Adhyāyas. Remarks - The Ms. is in good condition. This Ms. begins with 2nd Adhyaya, abruptly breaks off at the beginning of the 3rd Adhyaya, The name of the author is not known. It is only a fragment of a commentary by an unknown author on Ananda Tirtha's Gltābhāsya. For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy