SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BAJA MANDIOS 6567 क्रियते विष्णुगीताया विवृतिः साधुसंविदे ॥ इह संसारे क्लिश्यमानं वेदार्थज्ञानरहितमधिकारवर्जितश स्त्रीशूद्रादिकमवेक्ष्य कृपाविष्टैर्ब्रह्मेशानादिभिरर्थितो भगवान् व्यासत्वेनावतीर्य वेदार्थ ...सर्वे भूतदयार्थी सर्वजन्तुरनवगायां केवलं भगवत्स्वरूपपरी वासुदेवार्जुनसंवा. दात्मिकां महाभारतपारिजातमधुभूतामुपनिबबन्ध । तथोकम् ॥ * तत्र भगवता अर्जुनबोधनप्रसक्तिं दर्षयितुं कतिपयश्लोकाधिक आयोऽध्याय आरभ्यते । तदयमध्यापार्थसंक्षेपः । भगवनः सारथ्यादिना पाण्डवानां भगवत्कृपाविषयत्वं सर्वलोकसाक्षिकमपि सर्वप्रकारणान्धः स्वादजानन् धृतराष्ट्रः वपुत्राणां विविदिषया मत्पुत्राश्च धर्मभूमौ कुरुक्षेत्रे योबुमिच्छन्तो मिलिताः सन्तः किं कृतवन्त इति सञ्जयं पप्रच्छ ।। End: ॥ मूलम् ।। प्रयत्नावतमानस्तु योगी संशुद्धकल्मषः । अनेकजन्मसंसिद्धेस्ततो याति परां गतिम् ॥ ४५ ॥ ॥ व्या ।। योगजिज्ञासामात्रे....प्रयत्नादिति। योगं जिज्ञासुझात्वा प्रयत्नं करोति । ततः संशुद्धकल्मषो योगी अनेकजन्ममिः संसिद्धः। अपरोक्षज्ञानीभूत्वा परां गति याति । उक्तम्च मोक्षोपायोऽत्र जिज्ञासुरपि...। For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy