SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org End: SANSKRIT MANGSORIPTS संसारे क्लिश्यमानं सज्जन व्रजयवेक्ष्योत्पचब्रह्मादिभिरर्थिततदुभयज्ञानोत्पादनाय भगवान्नारायणो व्यासत्वेनावततार । ततश्रेष्टानिष्ट प्राप्तिपरिहाररूपे मोक्षसाधनादर्शनाद्वेदार्थज्ञापकाभावाच्च संसारे क्लिश्यमानानां वेदानधिकारिणां श्रीशूद्रादीनां च स्वतन्त्रा स्वतन्त्रतत्वज्ञाननिष्कामधर्मापादनद्वारा मोक्षो भवेदिति दयालुः व्यासः सर्ववेदव्याख्यानरूपमत एव सर्ववेदार्थयुक्तां वेदानुक्तार्थरूपां भाषात्रयगूढार्थी सर्वप्राणिनां ब्राह्माग्राह्मार्थयुतां भारतसंहितामचीक्लप || Acharya Shri Kailassagarsuri Gyanmandir 1 इदं मद्विषयं ज्ञानं सामान्यविषयं सविधानं । विशेषविषयज्ञानसहितमशेषतः । ते योऽयं सर्वं वक्ष्यामि उपदिशति । यत् ज्ञानं ज्ञात्वा पुनरन्यं ज्ञातव्यं मोक्षार्थमवश्य ज्ञातव्यं न विद्यत इत्यर्थः । अत्र ज्ञानविज्ञानशब्दों ज्ञेयविज्ञेयतत्परौ । प्रतिज्ञातज्ञाने प्सोर्जनतायास्तस्य दुर्लभस्वमाह । मनुष्याणामिति। मनुष्येतरेषामनन्त जीवानां श्रे यसि प्रवृत्तिरेव नास्ति । मनुष्याणामपि सहस्रेषु मध्ये जी .... ।। Subject: Gitāsārasangraha, 1-7 Adhyāyās. 822 6565 Colophon : (sheet No. 125 ) इति श्रीमध्वमतानुसारिणी गीतासारार्थसंग्रहाभ्ये गीताविवरणे षष्ठोऽध्यायः ॥ For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy