SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org SANSKRIT MANUSCRIPTS End: लक्ष्मीनारायणं नत्वा पूर्णवोधादिकान् गुरून् । कुर्मः श्रीकृष्णगीतायाः भाष्यायुक्तार्थसङ्ग्रहम् ॥ Acharya Shri Kailassagarsuri Gyanmandir 46 'स्त्री शूद्र ब्रह्मबन्धूनां लयी न श्रुतिगोचरा । इति भारतमाख्यातं कृपया मुनिना कृतम् " इति भागवतोक्त्या वेदार्थज्ञानानाधिकारिणां स्त्रीशूद्रादीनां धर्मज्ञानद्वारा मोक्षो भवेदिति भगवान् वेदव्यासः सम्भवसभारण्यविराटोद्योगभीष्मद्रोण कर्ण शल्य गदासौप्तिकशान्ति आनुशासनिकाश्वमेधिकमौसल महाप्रस्थान स्वर्गारोहण भवि यत्पर्व भेदेनाष्टादशपर्वात्मकं मारतं कृत्वा तत्र भीष्मपणि भारतपारिजातमधुभूतां सर्वभारतार्थसंग्रहभूतां क्रणार्जुनसंवादरूपां भगवद्गीतां निबबन्ध । तत्र पूर्वषट्के ज्ञानोपायोक्तिः द्वितीयषट्के तत्साधनज्ञानाक्तिस्तृतीय षट् के प्रागुक्तस्य प्रपञ्चनं क्रियत इति विवेकः ॥ यथोक्तम् | अद्वेष्टेत्यादिनोक्तमद्वेषादिकं प्रीतिसाधनं समस्तं श्रद्दधाना आस्तिक्यवन्तः सत्यं ... ज्ञानिनः सन्तो पर्युपासते सम्यगनुतिष्ठन्ति ते भक्ताः अतीव मे प्रिया इत्यर्थः ॥ Colophon: इति श्रीमद्गीतार्थसंग्रहे राघवेन्द्रयतिकृते द्वादशोऽध्यायः Subject: Gitarthasangraha, 1- 12 Adhyāyas. For Private and Personal Use Only 6563
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy