SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRITTI 6669 ॥ प्रमेयदीपिकाव्याख्या-प्रकाशः॥ 8908. PRAMEYADIPIKAVYAKHYA PRAKĀŠAH. Burnell's Catalogue No. 6738. Page 108. Right column. Snbstance-Paper. Size-8x37 inches. Sheets-100 (48-147). Lines-12 to a Page. Script-Devanagarl. No. of Granthas-2750. Author-Krana. Incomplete. Not printed. Beginning : ननु युज्यस्वेति युजसमाधावित्यस्य रूपम् । श्यन्प्रयोगात् । समाधिर्नाम चित्तवृत्तिनिरोधः । ततश्च समाधिरपि योगान्तभूतत्वायोगात् युज्यस्वेत्ययुक्तमित्यत आह ॥ यतस्वेति । धातूनामनेकार्थत्वादिति भावः ॥ इतथे. त्यनेन प्रागेको हेतुरुक्त इति सूचितुं तद्विवृण्वमेवाइ । यावानर्थ इतीति ।। ज्ञानस्योपायासाधारणधर्मत्वादाह ।। लक्षणशब्द इति ॥ End: "परस्य गुह्यं न च भिमपूर्वम्" इत्यस्य दुराचाराभावपरत्वं स्पष्टयति ॥ पिशुनत्वमिति ॥ राजादीन् प्रति परदोषसूचनमित्यर्थः ।। उपस्थमिति । 'उपस्थमुदरं वाहू वाक् चतुथीं मवेहिज' इत्युक्तेरिति भावः । अत्रोपस्थगुप्तिनाम परनार्या अवर्षणं स्वमार्याया अप्यनृतावनाहनम् । For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy